Original

त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः ।दक्षिणामश्वमेधान्ते कश्यपायाददत्ततः ॥ ५६ ॥

Segmented

त्रिस् सप्त-कृत्वस् पृथिवीम् कृत्वा निःक्षत्रियाम् प्रभुः दक्षिणाम् अश्वमेध-अन्ते कश्यपाय अददत् ततः

Analysis

Word Lemma Parse
त्रिस् त्रिस् pos=i
सप्त सप्तन् pos=n,comp=y
कृत्वस् कृत्वस् pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
निःक्षत्रियाम् निःक्षत्रिय pos=a,g=f,c=2,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
अश्वमेध अश्वमेध pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
कश्यपाय कश्यप pos=n,g=m,c=4,n=s
अददत् दा pos=v,p=3,n=s,l=lun
ततः ततस् pos=i