Original

जातं जातं स गर्भं तु पुनरेव जघान ह ।अरक्षंश्च सुतान्कांश्चित्तदा क्षत्रिययोषितः ॥ ५५ ॥

Segmented

जातम् जातम् स गर्भम् तु पुनः एव जघान ह अरक्षत् च सुतान् कांश्चित् तदा क्षत्रिय-योषितः

Analysis

Word Lemma Parse
जातम् जन् pos=va,g=m,c=2,n=s,f=part
जातम् जन् pos=va,g=m,c=2,n=s,f=part
pos=i
गर्भम् गर्भ pos=n,g=m,c=2,n=s
तु तु pos=i
पुनः पुनर् pos=i
एव एव pos=i
जघान हन् pos=v,p=3,n=s,l=lit
pos=i
अरक्षत् अरक्षत् pos=a,g=m,c=1,n=s
pos=i
सुतान् सुत pos=n,g=m,c=2,n=p
कांश्चित् कश्चित् pos=n,g=m,c=2,n=p
तदा तदा pos=i
क्षत्रिय क्षत्रिय pos=n,comp=y
योषितः योषित् pos=n,g=f,c=2,n=p