Original

ततो ये क्षत्रिया राजञ्शतशस्तेन जीविताः ।ते विवृद्धा महावीर्याः पृथिवीपतयोऽभवन् ॥ ५३ ॥

Segmented

ततो ये क्षत्रिया राजञ् शतशस् तेन जीविताः ते विवृद्धा महा-वीर्याः पृथिवीपतयो ऽभवन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ये यद् pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शतशस् शतशस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
जीविताः जीवय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
विवृद्धा विवृध् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
पृथिवीपतयो पृथिवीपति pos=n,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan