Original

स पुनः क्षत्रियशतैः पृथिवीमनुसंतताम् ।परावसोस्तदा श्रुत्वा शस्त्रं जग्राह भार्गवः ॥ ५२ ॥

Segmented

स पुनः क्षत्रिय-शतैः पृथिवीम् अनुसंतताम् परावसोः तदा श्रुत्वा शस्त्रम् जग्राह भार्गवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
क्षत्रिय क्षत्रिय pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अनुसंतताम् अनुसंतन् pos=va,g=f,c=2,n=s,f=part
परावसोः परावसु pos=n,g=m,c=6,n=s
तदा तदा pos=i
श्रुत्वा श्रु pos=vi
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
भार्गवः भार्गव pos=n,g=m,c=1,n=s