Original

ये ते ययातिपतने यज्ञे सन्तः समागताः ।प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते ॥ ५० ॥

Segmented

ये ते ययातिपतने यज्ञे सन्तः समागताः प्रतर्दन-प्रभृतयः राम किम् क्षत्रिया न ते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ययातिपतने ययातिपतन pos=n,g=n,c=7,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
सन्तः सत् pos=a,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
प्रतर्दन प्रतर्दन pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
राम राम pos=n,g=m,c=8,n=s
किम् किम् pos=i
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p