Original

तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः ।समर्थः पुत्रजनने स्वयमेवैत्य भारत ॥ ५ ॥

Segmented

तम् उग्र-तपसम् दृष्ट्वा सहस्राक्षः पुरंदरः समर्थः पुत्र-जनने स्वयम् एव एत्य भारत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
तपसम् तपस् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सहस्राक्षः सहस्राक्ष pos=n,g=m,c=1,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
समर्थः समर्थ pos=a,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
जनने जनन pos=n,g=n,c=7,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
एत्य pos=vi
भारत भारत pos=n,g=m,c=8,n=s