Original

विश्वामित्रस्य पौत्रस्तु रैभ्यपुत्रो महातपाः ।परावसुर्महाराज क्षिप्त्वाह जनसंसदि ॥ ४९ ॥

Segmented

विश्वामित्रस्य पौत्रः तु रैभ्य-पुत्रः महा-तपाः परावसुः महा-राज क्षिप्त्वा आह जन-संसदि

Analysis

Word Lemma Parse
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
पौत्रः पौत्र pos=n,g=m,c=1,n=s
तु तु pos=i
रैभ्य रैभ्य pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
परावसुः परावसु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
क्षिप्त्वा क्षिप् pos=vi
आह अह् pos=v,p=3,n=s,l=lit
जन जन pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s