Original

ततो वर्षसहस्रेषु समतीतेषु केषुचित् ।क्षोभं संप्राप्तवांस्तीव्रं प्रकृत्या कोपनः प्रभुः ॥ ४८ ॥

Segmented

ततो वर्ष-सहस्रेषु समतीतेषु केषुचित् क्षोभम् सम्प्राप्तः तीव्रम् प्रकृत्या कोपनः प्रभुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वर्ष वर्ष pos=n,comp=y
सहस्रेषु सहस्र pos=n,g=n,c=7,n=p
समतीतेषु समती pos=va,g=n,c=7,n=p,f=part
केषुचित् कश्चित् pos=n,g=n,c=7,n=p
क्षोभम् क्षोभ pos=n,g=m,c=2,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
कोपनः कोपन pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s