Original

स तथा सुमहातेजाः कृत्वा निःक्षत्रियां महीम् ।कृपया परयाविष्टो वनमेव जगाम ह ॥ ४७ ॥

Segmented

स तथा सु महा-तेजाः कृत्वा निःक्षत्रियाम् महीम् कृपया परया आविष्टः वनम् एव जगाम ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
निःक्षत्रियाम् निःक्षत्रिय pos=a,g=f,c=2,n=s
महीम् मही pos=n,g=f,c=2,n=s
कृपया कृपा pos=n,g=f,c=3,n=s
परया पर pos=n,g=f,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s
एव एव pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i