Original

ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान् ।विक्रम्य निजघानाशु पुत्रान्पौत्रांश्च सर्वशः ॥ ४५ ॥

Segmented

ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान् विक्रम्य निजघान आशु पुत्रान् पौत्रान् च सर्वशः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
भृगुशार्दूलः भृगुशार्दूल pos=n,g=m,c=1,n=s
कार्तवीर्यस्य कार्तवीर्य pos=n,g=m,c=6,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
विक्रम्य विक्रम् pos=vi
निजघान निहन् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i