Original

अपातयन्त भल्लाग्रैः शिरः कायान्नराधिप ।समित्कुशार्थं रामस्य निर्गतस्य महात्मनः ॥ ४३ ॥

Segmented

अपातयन्त भल्ल-अग्रैः शिरः कायतः नराधिपैः समिध्-कुश-अर्थम् रामस्य निर्गतस्य महात्मनः

Analysis

Word Lemma Parse
अपातयन्त पातय् pos=v,p=3,n=p,l=lan
भल्ल भल्ल pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
शिरः शिरस् pos=n,g=n,c=2,n=s
कायतः काय pos=n,g=m,c=5,n=s
नराधिपैः नराधिप pos=n,g=m,c=8,n=s
समिध् समिध् pos=n,comp=y
कुश कुश pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
निर्गतस्य निर्गम् pos=va,g=m,c=6,n=s,f=part
महात्मनः महात्मन् pos=a,g=m,c=6,n=s