Original

जमदग्निधेन्वास्ते वत्समानिन्युर्भरतर्षभ ।अज्ञातं कार्तवीर्यस्य हैहयेन्द्रस्य धीमतः ॥ ४० ॥

Segmented

जमदग्नि-धेन्वाः ते वत्सम् आनिन्युः भरत-ऋषभ अज्ञातम् कार्तवीर्यस्य हैहय-इन्द्रस्य धीमतः

Analysis

Word Lemma Parse
जमदग्नि जमदग्नि pos=n,comp=y
धेन्वाः धेनु pos=n,g=f,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
वत्सम् वत्स pos=n,g=m,c=2,n=s
आनिन्युः आनी pos=v,p=3,n=p,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अज्ञातम् अज्ञात pos=a,g=m,c=2,n=s
कार्तवीर्यस्य कार्तवीर्य pos=n,g=m,c=6,n=s
हैहय हैहय pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s