Original

उग्रं तपः समातिष्ठत्सहस्राक्षसमो भुवि ।पुत्रं लभेयमजितं त्रिलोकेश्वरमित्युत ॥ ४ ॥

Segmented

उग्रम् तपः समातिष्ठत् सहस्राक्ष-समः भुवि पुत्रम् लभेयम् अजितम् त्रि-लोक-ईश्वरम् इति उत

Analysis

Word Lemma Parse
उग्रम् उग्र pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
समातिष्ठत् समास्था pos=v,p=3,n=s,l=lan
सहस्राक्ष सहस्राक्ष pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
लभेयम् लभ् pos=v,p=1,n=s,l=vidhilin
अजितम् अजित pos=a,g=m,c=2,n=s
त्रि त्रि pos=n,comp=y
लोक लोक pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
इति इति pos=i
उत उत pos=i