Original

तस्य पुत्राः सुबलिनः शापेनासन्पितुर्वधे ।निमित्तमवलिप्ता वै नृशंसाश्चैव नित्यदा ॥ ३९ ॥

Segmented

तस्य पुत्राः सु बलिनः शापेन आसन् पितुः वधे निमित्तम् अवलिप्ता वै नृशंसाः च एव नित्यदा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
सु सु pos=i
बलिनः बलिन् pos=a,g=m,c=1,n=p
शापेन शाप pos=n,g=m,c=3,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
पितुः पितृ pos=n,g=m,c=6,n=s
वधे वध pos=n,g=m,c=7,n=s
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
अवलिप्ता अवलिप्त pos=a,g=m,c=1,n=p
वै वै pos=i
नृशंसाः नृशंस pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
नित्यदा नित्यदा pos=i