Original

अर्जुनस्तु महाराज बली नित्यं शमात्मकः ।ब्रह्मण्यश्च शरण्यश्च दाता शूरश्च भारत ॥ ३८ ॥

Segmented

अर्जुनः तु महा-राज बली नित्यम् शम-आत्मकः ब्रह्मण्यः च शरण्यः च दाता शूरः च भारत

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
बली बलिन् pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
शम शम pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
ब्रह्मण्यः ब्रह्मण्य pos=a,g=m,c=1,n=s
pos=i
शरण्यः शरण्य pos=a,g=m,c=1,n=s
pos=i
दाता दातृ pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s