Original

त्वया न वर्जितं मोहाद्यस्माद्वनमिदं मम ।दग्धं तस्माद्रणे रामो बाहूंस्ते छेत्स्यतेऽर्जुन ॥ ३७ ॥

Segmented

त्वया न वर्जितम् मोहाद् यस्माद् वनम् इदम् मम दग्धम् तस्माद् रणे रामो बाहून् ते छेत्स्यते ऽर्जुन

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
वर्जितम् वर्जय् pos=va,g=n,c=1,n=s,f=part
मोहाद् मोह pos=n,g=m,c=5,n=s
यस्माद् यस्मात् pos=i
वनम् वन pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
दग्धम् दह् pos=va,g=n,c=1,n=s,f=part
तस्माद् तस्मात् pos=i
रणे रण pos=n,g=m,c=7,n=s
रामो राम pos=n,g=m,c=1,n=s
बाहून् बाहु pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
छेत्स्यते छिद् pos=v,p=3,n=s,l=lrt
ऽर्जुन अर्जुन pos=n,g=m,c=8,n=s