Original

आपवस्तं ततो रोषाच्छशापार्जुनमच्युत ।दग्धेऽऽश्रमे महाराज कार्तवीर्येण वीर्यवान् ॥ ३६ ॥

Segmented

आपवः तम् ततो रोषात् शशाप अर्जुनम् अच्युत दग्धे महा-राज महाराज कार्तवीर्येण

Analysis

Word Lemma Parse
आपवः आपव pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ततो ततस् pos=i
रोषात् रोष pos=n,g=m,c=5,n=s
शशाप शप् pos=v,p=3,n=s,l=lit
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अच्युत अच्युत pos=n,g=m,c=8,n=s
दग्धे दह् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
महाराज कार्तवीर्य pos=n,g=m,c=3,n=s
कार्तवीर्येण वीर्यवत् pos=a,g=m,c=1,n=s