Original

स शून्यमाश्रमारण्यं वरुणस्यात्मजस्य तत् ।ददाह पवनेनेद्धश्चित्रभानुः सहैहयः ॥ ३५ ॥

Segmented

स शून्यम् आश्रम-अरण्यम् वरुणस्य आत्मजस्य तत् ददाह पवनेन इद्धः चित्रभानुः स हैहयः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शून्यम् शून्य pos=a,g=n,c=2,n=s
आश्रम आश्रम pos=n,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
आत्मजस्य आत्मज pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
ददाह दह् pos=v,p=3,n=s,l=lit
पवनेन पवन pos=n,g=m,c=3,n=s
इद्धः इन्ध् pos=va,g=m,c=1,n=s,f=part
चित्रभानुः चित्रभानु pos=n,g=m,c=1,n=s
pos=i
हैहयः हैहय pos=n,g=m,c=1,n=s