Original

ग्रामान्पुराणि घोषांश्च पत्तनानि च वीर्यवान् ।जज्वाल तस्य बाणैस्तु चित्रभानुर्दिधक्षया ॥ ३३ ॥

Segmented

ग्रामान् पुराणि घोषान् च पत्तनानि च वीर्यवान् जज्वाल तस्य बाणैः तु चित्रभानुः दिधक्षया

Analysis

Word Lemma Parse
ग्रामान् ग्राम pos=n,g=m,c=2,n=p
पुराणि पुर pos=n,g=n,c=2,n=p
घोषान् घोष pos=n,g=m,c=2,n=p
pos=i
पत्तनानि पत्तन pos=n,g=n,c=2,n=p
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
जज्वाल ज्वल् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
तु तु pos=i
चित्रभानुः चित्रभानु pos=n,g=m,c=1,n=s
दिधक्षया दिधक्षा pos=n,g=f,c=3,n=s