Original

तृषितेन स कौरव्य भिक्षितश्चित्रभानुना ।सहस्रबाहुर्विक्रान्तः प्रादाद्भिक्षामथाग्नये ॥ ३२ ॥

Segmented

तृषितेन स कौरव्य भिक्षितः चित्रभानुना सहस्रबाहुः विक्रान्तः प्रादाद् भिक्षाम् अथ अग्नये

Analysis

Word Lemma Parse
तृषितेन तृषित pos=a,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
भिक्षितः भिक्ष् pos=va,g=m,c=1,n=s,f=part
चित्रभानुना चित्रभानु pos=n,g=m,c=3,n=s
सहस्रबाहुः सहस्रबाहु pos=n,g=m,c=1,n=s
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
अथ अथ pos=i
अग्नये अग्नि pos=n,g=m,c=4,n=s