Original

जह्नोरजह्नुस्तनयो बल्लवस्तस्य चात्मजः ।कुशिको नाम धर्मज्ञस्तस्य पुत्रो महीपतिः ॥ ३ ॥

Segmented

जह्नोः अजह्नुस् तनयो बल्लवः तस्य च आत्मजः कुशिको नाम धर्म-ज्ञः तस्य पुत्रो महीपतिः

Analysis

Word Lemma Parse
जह्नोः जह्नु pos=n,g=m,c=6,n=s
अजह्नुस् अजह्नु pos=n,g=m,c=1,n=s
तनयो तनय pos=n,g=m,c=1,n=s
बल्लवः बल्लव pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
आत्मजः आत्मज pos=n,g=m,c=1,n=s
कुशिको कुशिक pos=n,g=m,c=1,n=s
नाम नाम pos=i
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s