Original

आर्चीको जनयामास जमदग्निः सुदारुणम् ।सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदे च पारगम् ।रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् ॥ २९ ॥

Segmented

आर्चीको जनयामास जमदग्निः सु दारुणम् सर्व-विद्या-अन्तगम् श्रेष्ठम् धनुर्वेदे च पारगम् रामम् क्षत्रिय-हन्तारम् प्रदीप्तम् इव पावकम्

Analysis

Word Lemma Parse
आर्चीको आर्चीक pos=n,g=m,c=1,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
सु सु pos=i
दारुणम् दारुण pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
विद्या विद्या pos=n,comp=y
अन्तगम् अन्तग pos=a,g=m,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
धनुर्वेदे धनुर्वेद pos=n,g=m,c=7,n=s
pos=i
पारगम् पारग pos=a,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
हन्तारम् हन्तृ pos=a,g=m,c=2,n=s
प्रदीप्तम् प्रदीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s