Original

विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः ।प्राप ब्रह्मर्षिसमितं विश्वेन ब्रह्मणा युतम् ॥ २८ ॥

Segmented

विश्वामित्रम् च दायादम् गाधिः कुशिक-नन्दनः प्राप ब्रह्म-ऋषि-समितम् विश्वेन ब्रह्मणा युतम्

Analysis

Word Lemma Parse
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
pos=i
दायादम् दायाद pos=n,g=m,c=2,n=s
गाधिः गाधि pos=n,g=m,c=1,n=s
कुशिक कुशिक pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
प्राप प्राप् pos=v,p=3,n=s,l=lit
ब्रह्म ब्रह्मन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
समितम् समि pos=va,g=m,c=2,n=s,f=part
विश्वेन विश्व pos=n,g=n,c=3,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=n,c=3,n=s
युतम् युत pos=a,g=m,c=2,n=s