Original

वासुदेव उवाच ।ततः सत्यवती पुत्रं जनयामास भार्गवम् ।तपस्यभिरतं शान्तं जमदग्निं शमात्मकम् ॥ २७ ॥

Segmented

वासुदेव उवाच ततः सत्यवती पुत्रम् जनयामास भार्गवम् तपसि अभिरतम् शान्तम् जमदग्निम् शम-आत्मकम्

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सत्यवती सत्यवती pos=n,g=f,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
भार्गवम् भार्गव pos=n,g=m,c=2,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
अभिरतम् अभिरम् pos=va,g=m,c=2,n=s,f=part
शान्तम् शम् pos=va,g=m,c=2,n=s,f=part
जमदग्निम् जमदग्नि pos=n,g=m,c=2,n=s
शम शम pos=n,comp=y
आत्मकम् आत्मक pos=a,g=m,c=2,n=s