Original

ऋचीक उवाच ।पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि ।यथा त्वयोक्तं तु वचस्तथा भद्रे भविष्यति ॥ २६ ॥

Segmented

ऋचीक उवाच पुत्रे न अस्ति विशेषो मे पौत्रे वा वरवर्णिनि यथा त्वया उक्तम् तु वचः तथा भद्रे भविष्यति

Analysis

Word Lemma Parse
ऋचीक ऋचीक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुत्रे पुत्र pos=n,g=m,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
विशेषो विशेष pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
पौत्रे पौत्र pos=n,g=m,c=7,n=s
वा वा pos=i
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s
यथा यथा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
वचः वचस् pos=n,g=n,c=1,n=s
तथा तथा pos=i
भद्रे भद्र pos=a,g=f,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt