Original

ऋचीक उवाच ।नोक्तपूर्वं मया भद्रे स्वैरेष्वप्यनृतं वचः ।किमुताग्निं समाधाय मन्त्रवच्चरुसाधने ॥ २४ ॥

Segmented

ऋचीक उवाच न उक्त-पूर्वम् मया भद्रे स्वैरेषु अपि अनृतम् वचः किम् उत अग्निम् समाधाय मन्त्रवत् चरु-साधने

Analysis

Word Lemma Parse
ऋचीक ऋचीक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
उक्त वच् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
स्वैरेषु स्वैर pos=a,g=m,c=7,n=p
अपि अपि pos=i
अनृतम् अनृत pos=a,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s
किम् किम् pos=i
उत उत pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
समाधाय समाधा pos=vi
मन्त्रवत् मन्त्रवत् pos=i
चरु चरु pos=n,comp=y
साधने साधन pos=n,g=n,c=7,n=s