Original

सत्यवत्युवाच ।इच्छँल्लोकानपि मुने सृजेथाः किं पुनर्मम ।शमात्मकमृजुं पुत्रं लभेयं जपतां वर ॥ २३ ॥

Segmented

सत्यवती उवाच शम-आत्मकम् ऋजुम् पुत्रम् लभेयम् जपताम् वर

Analysis

Word Lemma Parse
सत्यवती सत्यवती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शम शम pos=n,comp=y
आत्मकम् आत्मक pos=a,g=m,c=2,n=s
ऋजुम् ऋजु pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
लभेयम् लभ् pos=v,p=1,n=s,l=vidhilin
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s