Original

ऋचीक उवाच ।नैष संकल्पितः कामो मया भद्रे तथा त्वयि ।उग्रकर्मा भवेत्पुत्रश्चरुर्माता च कारणम् ॥ २२ ॥

Segmented

ऋचीक उवाच न एष संकल्पितः कामो मया भद्रे तथा त्वयि उग्र-कर्मा भवेत् पुत्रः चरुः माता च कारणम्

Analysis

Word Lemma Parse
ऋचीक ऋचीक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एष एतद् pos=n,g=m,c=1,n=s
संकल्पितः संकल्पय् pos=va,g=m,c=1,n=s,f=part
कामो काम pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
तथा तथा pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
उग्र उग्र pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पुत्रः पुत्र pos=n,g=m,c=1,n=s
चरुः चरु pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
कारणम् कारण pos=n,g=n,c=1,n=s