Original

सैवमुक्ता महाभागा भर्त्रा सत्यवती तदा ।पपात शिरसा तस्मै वेपन्ती चाब्रवीदिदम् ॥ २० ॥

Segmented

सा एवम् उक्ता महाभागा भर्त्रा सत्यवती तदा पपात शिरसा तस्मै वेपन्ती च अब्रवीत् इदम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
महाभागा महाभाग pos=a,g=f,c=1,n=s
भर्त्रा भर्तृ pos=n,g=m,c=3,n=s
सत्यवती सत्यवती pos=n,g=f,c=1,n=s
तदा तदा pos=i
पपात पत् pos=v,p=3,n=s,l=lit
शिरसा शिरस् pos=n,g=n,c=3,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
वेपन्ती विप् pos=va,g=f,c=1,n=s,f=part
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s