Original

यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः ।उद्भूता राजवंशेषु ये भूयो भारते हताः ॥ २ ॥

Segmented

यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः उद्भूता राज-वंशेषु ये भूयो भारते हताः

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
जामदग्न्येन जामदग्न्य pos=n,g=m,c=3,n=s
कोटिशः कोटिशस् pos=i
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
उद्भूता उद्भू pos=va,g=m,c=1,n=p,f=part
राज राजन् pos=n,comp=y
वंशेषु वंश pos=n,g=m,c=7,n=p
ये यद् pos=n,g=m,c=1,n=p
भूयो भूयस् pos=i
भारते भारत pos=n,g=n,c=7,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part