Original

जनिष्यते हि ते भ्राता ब्रह्मभूतस्तपोधनः ।विश्वं हि ब्रह्म तपसा मया तत्र समर्पितम् ॥ १९ ॥

Segmented

जनिष्यते हि ते भ्राता ब्रह्म-भूतः तपोधनः विश्वम् हि ब्रह्म तपसा मया तत्र समर्पितम्

Analysis

Word Lemma Parse
जनिष्यते जन् pos=v,p=3,n=s,l=lrt
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
तपोधनः तपोधन pos=a,g=m,c=1,n=s
विश्वम् विश्व pos=n,g=n,c=1,n=s
हि हि pos=i
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
तत्र तत्र pos=i
समर्पितम् समर्पय् pos=va,g=n,c=1,n=s,f=part