Original

मात्रासि व्यंसिता भद्रे चरुव्यत्यासहेतुना ।जनिष्यते हि ते पुत्रः क्रूरकर्मा महाबलः ॥ १८ ॥

Segmented

मात्रा असि व्यंसिता भद्रे चरु-व्यत्यास-हेतुना जनिष्यते हि ते पुत्रः क्रूर-कर्मा महा-बलः

Analysis

Word Lemma Parse
मात्रा मातृ pos=n,g=f,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
व्यंसिता व्यंसय् pos=va,g=f,c=1,n=s,f=part
भद्रे भद्र pos=a,g=f,c=8,n=s
चरु चरु pos=n,comp=y
व्यत्यास व्यत्यास pos=n,comp=y
हेतुना हेतु pos=n,g=m,c=3,n=s
जनिष्यते जन् pos=v,p=3,n=s,l=lrt
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
क्रूर क्रूर pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s