Original

माता तु तस्याः कौन्तेय दुहित्रे स्वं चरुं ददौ ।तस्याश्चरुमथाज्ञातमात्मसंस्थं चकार ह ॥ १५ ॥

Segmented

माता तु तस्याः कौन्तेय दुहित्रे स्वम् चरुम् ददौ तस्याः चरुम् अथ अज्ञातम् आत्म-संस्थम् चकार ह

Analysis

Word Lemma Parse
माता मातृ pos=n,g=f,c=1,n=s
तु तु pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
दुहित्रे दुहितृ pos=n,g=f,c=4,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
चरुम् चरु pos=n,g=m,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
तस्याः तद् pos=n,g=f,c=6,n=s
चरुम् चरु pos=n,g=m,c=2,n=s
अथ अथ pos=i
अज्ञातम् अज्ञात pos=a,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
संस्थम् संस्थ pos=a,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
pos=i