Original

चरुद्वयं गृहीत्वा तु राजन्सत्यवती तदा ।भर्तुर्वाक्यादथाव्यग्रा मात्रे हृष्टा न्यवेदयत् ॥ १४ ॥

Segmented

चरु-द्वयम् गृहीत्वा तु राजन् सत्यवती तदा भर्तुः वाक्याद् अथ अव्यग्रा मात्रे हृष्टा न्यवेदयत्

Analysis

Word Lemma Parse
चरु चरु pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=2,n=s
गृहीत्वा ग्रह् pos=vi
तु तु pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सत्यवती सत्यवती pos=n,g=f,c=1,n=s
तदा तदा pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
वाक्याद् वाक्य pos=n,g=n,c=5,n=s
अथ अथ pos=i
अव्यग्रा अव्यग्र pos=a,g=f,c=1,n=s
मात्रे मातृ pos=n,g=f,c=4,n=s
हृष्टा हृष् pos=va,g=f,c=1,n=s,f=part
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan