Original

इत्येवमुक्त्वा तां भार्यामृचीको भृगुनन्दनः ।तपस्यभिरतो धीमाञ्जगामारण्यमेव ह ॥ १२ ॥

Segmented

इति एवम् उक्त्वा ताम् भार्याम् ऋचीको भृगु-नन्दनः तपसि अभिरतः धीमाञ् जगाम अरण्यम् एव ह

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
ऋचीको ऋचीक pos=n,g=m,c=1,n=s
भृगु भृगु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
अभिरतः अभिरम् pos=va,g=m,c=1,n=s,f=part
धीमाञ् धीमत् pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i