Original

तवापि पुत्रं कल्याणि धृतिमन्तं तपोन्वितम् ।शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति ॥ ११ ॥

Segmented

ते अपि पुत्रम् कल्याणि धृतिमन्तम् तपः-अन्वितम् शम-आत्मकम् द्विजश्रेष्ठम् चरुः एष विधास्यति

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
कल्याणि कल्याण pos=a,g=f,c=8,n=s
धृतिमन्तम् धृतिमत् pos=a,g=m,c=2,n=s
तपः तपस् pos=n,comp=y
अन्वितम् अन्वित pos=a,g=m,c=2,n=s
शम शम pos=n,comp=y
आत्मकम् आत्मक pos=a,g=m,c=2,n=s
द्विजश्रेष्ठम् द्विजश्रेष्ठ pos=n,g=m,c=2,n=s
चरुः चरु pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
विधास्यति विधा pos=v,p=3,n=s,l=lrt