Original

तस्या जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः ।अजय्यः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः ॥ १० ॥

Segmented

तस्या जनिष्यते पुत्रो दीप्तिमान् क्षत्रिय-ऋषभः अजय्यः क्षत्रियैः लोके क्षत्रिय-ऋषभ-सूदनः

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
जनिष्यते जन् pos=v,p=3,n=s,l=lrt
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दीप्तिमान् दीप्तिमत् pos=a,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
अजय्यः अजय्य pos=a,g=m,c=1,n=s
क्षत्रियैः क्षत्रिय pos=n,g=m,c=3,n=p
लोके लोक pos=n,g=m,c=7,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभ ऋषभ pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s