Original

वासुदेव उवाच ।शृणु कौन्तेय रामस्य मया यावत्परिश्रुतम् ।महर्षीणां कथयतां कारणं तस्य जन्म च ॥ १ ॥

Segmented

वासुदेव उवाच शृणु कौन्तेय रामस्य मया यावत् परिश्रुतम् महा-ऋषीणाम् कथयताम् कारणम् तस्य जन्म च

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
रामस्य राम pos=n,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
यावत् यावत् pos=i
परिश्रुतम् परिश्रु pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
कथयताम् कथय् pos=va,g=m,c=6,n=p,f=part
कारणम् कारण pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जन्म जन्मन् pos=n,g=n,c=2,n=s
pos=i