Original

त्रिःसप्तकृत्वो वसुधां कृत्वा निःक्षत्रियां प्रभुः ।इहेदानीं ततो रामः कर्मणो विरराम ह ॥ ९ ॥

Segmented

त्रिस् सप्त-कृत्वस् वसुधाम् कृत्वा निःक्षत्रियाम् प्रभुः इह इदानीम् ततो रामः कर्मणो विरराम ह

Analysis

Word Lemma Parse
त्रिस् त्रिस् pos=i
सप्त सप्तन् pos=n,comp=y
कृत्वस् कृत्वस् pos=i
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
निःक्षत्रियाम् निःक्षत्रिय pos=a,g=f,c=2,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
इह इह pos=i
इदानीम् इदानीम् pos=i
ततो ततस् pos=i
रामः राम pos=n,g=m,c=1,n=s
कर्मणो कर्मन् pos=n,g=n,c=5,n=s
विरराम विरम् pos=v,p=3,n=s,l=lit
pos=i