Original

चितासहस्रैर्निचितं वर्मशस्त्रसमाकुलम् ।आपानभूमिं कालस्य तदा भुक्तोज्झितामिव ॥ ५ ॥

Segmented

चिता-सहस्रैः निचितम् वर्म-शस्त्र-समाकुलम् आपान-भूमिम् कालस्य तदा भुक्त-उज्झिताम् इव

Analysis

Word Lemma Parse
चिता चिता pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
निचितम् निचि pos=va,g=n,c=2,n=s,f=part
वर्म वर्मन् pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
समाकुलम् समाकुल pos=a,g=n,c=2,n=s
आपान आपान pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
कालस्य काल pos=n,g=m,c=6,n=s
तदा तदा pos=i
भुक्त भुक्त pos=n,comp=y
उज्झिताम् उज्झित pos=a,g=f,c=2,n=s
इव इव pos=i