Original

गजाश्वदेहास्थिचयैः पर्वतैरिव संचितम् ।नरशीर्षकपालैश्च शङ्खैरिव समाचितम् ॥ ४ ॥

Segmented

गज-अश्व-देह-अस्थि-चयैः पर्वतैः इव संचितम् नर-शीर्ष-कपालैः च शङ्खैः इव समाचितम्

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
देह देह pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
चयैः चय pos=n,g=m,c=3,n=p
पर्वतैः पर्वत pos=n,g=m,c=3,n=p
इव इव pos=i
संचितम् संचि pos=va,g=n,c=2,n=s,f=part
नर नर pos=n,comp=y
शीर्ष शीर्ष pos=n,comp=y
कपालैः कपाल pos=n,g=m,c=3,n=p
pos=i
शङ्खैः शङ्ख pos=n,g=m,c=3,n=p
इव इव pos=i
समाचितम् समाचि pos=va,g=n,c=2,n=s,f=part