Original

तेऽवतीर्य कुरुक्षेत्रं केशमज्जास्थिसंकुलम् ।देहन्यासः कृतो यत्र क्षत्रियैस्तैर्महात्मभिः ॥ ३ ॥

Segmented

ते ऽवतीर्य कुरुक्षेत्रम् केश-मज्ज-अस्थि-संकुलम् देह-न्यासः कृतो यत्र क्षत्रियैः तैः महात्मभिः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽवतीर्य अवतृ pos=vi
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
केश केश pos=n,comp=y
मज्ज मज्जन् pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
संकुलम् संकुल pos=a,g=n,c=2,n=s
देह देह pos=n,comp=y
न्यासः न्यास pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
क्षत्रियैः क्षत्रिय pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p