Original

वैशंपायन उवाच ।ततो व्रजन्नेव गदाग्रजः प्रभुः शशंस तस्मै निखिलेन तत्त्वतः ।युधिष्ठिरायाप्रतिमौजसे तदा यथाभवत्क्षत्रियसंकुला मही ॥ १५ ॥

Segmented

वैशंपायन उवाच ततो व्रजन्न् एव गदाग्रजः प्रभुः शशंस तस्मै निखिलेन तत्त्वतः युधिष्ठिराय अप्रतिम-ओजसे तदा यथा भवत् क्षत्रिय-संकुला मही

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
व्रजन्न् व्रज् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
गदाग्रजः गदाग्रज pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
शशंस शंस् pos=v,p=3,n=s,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
निखिलेन निखिलेन pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
युधिष्ठिराय युधिष्ठिर pos=n,g=m,c=4,n=s
अप्रतिम अप्रतिम pos=a,comp=y
ओजसे ओजस् pos=n,g=m,c=4,n=s
तदा तदा pos=i
यथा यथा pos=i
भवत् भू pos=v,p=3,n=s,l=lan
क्षत्रिय क्षत्रिय pos=n,comp=y
संकुला संकुल pos=a,g=f,c=1,n=s
मही मही pos=n,g=f,c=1,n=s