Original

महाभारतयुद्धे हि कोटिशः क्षत्रिया हताः ।तथाभूच्च मही कीर्णा क्षत्रियैर्वदतां वर ॥ १३ ॥

Segmented

महाभारत-युद्धे हि कोटिशः क्षत्रिया हताः तथा अभूत् च मही कीर्णा क्षत्रियैः वदताम् वर

Analysis

Word Lemma Parse
महाभारत महाभारत pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
हि हि pos=i
कोटिशः कोटिशस् pos=i
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
pos=i
मही मही pos=n,g=f,c=1,n=s
कीर्णा कृ pos=va,g=f,c=1,n=s,f=part
क्षत्रियैः क्षत्रिय pos=n,g=m,c=3,n=p
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s