Original

क्षत्रबीजं यदा दग्धं रामेण यदुपुंगव ।कथं भूयः समुत्पत्तिः क्षत्रस्यामितविक्रम ॥ ११ ॥

Segmented

क्षत्र-बीजम् यदा दग्धम् रामेण यदु-पुंगवैः कथम् भूयः समुत्पत्तिः क्षत्रस्य अमित-विक्रम

Analysis

Word Lemma Parse
क्षत्र क्षत्र pos=n,comp=y
बीजम् बीज pos=n,g=n,c=1,n=s
यदा यदा pos=i
दग्धम् दह् pos=va,g=n,c=1,n=s,f=part
रामेण राम pos=n,g=m,c=3,n=s
यदु यदु pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
भूयः भूयस् pos=i
समुत्पत्तिः समुत्पत्ति pos=n,g=f,c=1,n=s
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
अमित अमित pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s