Original

वैशंपायन उवाच ।ततः स च हृषीकेशः स च राजा युधिष्ठिरः ।कृपादयश्च ते सर्वे चत्वारः पाण्डवाश्च ह ॥ १ ॥

Segmented

वैशंपायन उवाच ततः स च हृषीकेशः स च राजा युधिष्ठिरः कृप-आदयः च ते सर्वे चत्वारः पाण्डवाः च ह

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
हृषीकेशः हृषीकेश pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
कृप कृप pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
चत्वारः चतुर् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
pos=i