Original

कृताञ्जलिः शुचिर्भूत्वा वाग्विदां प्रवरः प्रभुम् ।भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत् ॥ ९ ॥

Segmented

कृताञ्जलिः शुचिः भूत्वा वाच्-विदाम् प्रवरः प्रभुम् भीष्मः परम-धर्म-आत्मा वासुदेवम् अथ अस्तुवत्

Analysis

Word Lemma Parse
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
वाच् वाच् pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
प्रवरः प्रवर pos=a,g=m,c=1,n=s
प्रभुम् प्रभु pos=n,g=m,c=2,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
अथ अथ pos=i
अस्तुवत् स्तु pos=v,p=3,n=s,l=lun