Original

ततो गिरः पुरुषवरस्तवान्विता द्विजेरिताः पथि सुमनाः स शुश्रुवे ।कृताञ्जलिं प्रणतमथापरं जनं स केशिहा मुदितमनाभ्यनन्दत ॥ ७२ ॥

Segmented

ततो गिरः पुरुष-वरः ते अन्विता द्विज-ईरिताः पथि सु मनाः स शुश्रुवे कृताञ्जलिम् प्रणतम् अथ अपरम् जनम् स केशि-हा मुदित-मनाः अभ्यनन्दत

Analysis

Word Lemma Parse
ततो ततस् pos=i
गिरः गिर् pos=n,g=f,c=2,n=p
पुरुष पुरुष pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अन्विता अन्वित pos=a,g=f,c=1,n=s
द्विज द्विज pos=n,comp=y
ईरिताः ईरय् pos=va,g=f,c=2,n=p,f=part
पथि पथिन् pos=n,g=,c=7,n=s
सु सु pos=i
मनाः मनस् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
कृताञ्जलिम् कृताञ्जलि pos=a,g=m,c=2,n=s
प्रणतम् प्रणम् pos=va,g=m,c=2,n=s,f=part
अथ अथ pos=i
अपरम् अपर pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
केशि केशिन् pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
मुदित मुद् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
अभ्यनन्दत अभिनन्द् pos=v,p=3,n=s,l=lan