Original

भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा ।शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः स्थितः ॥ ७ ॥

Segmented

भीष्मः तु पुरुष-व्याघ्रः कर्मणा मनसा गिरा शर-तल्प-गतः कृष्णम् प्रदध्यौ प्राञ्जलिः स्थितः

Analysis

Word Lemma Parse
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तु तु pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
शर शर pos=n,comp=y
तल्प तल्प pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
प्रदध्यौ प्रध्या pos=v,p=3,n=s,l=lit
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part