Original

केशवः सात्यकिश्चैव रथेनैकेन जग्मतुः ।अपरेण महात्मानौ युधिष्ठिरधनंजयौ ॥ ६९ ॥

Segmented

केशवः सात्यकिः च एव रथेन एकेन जग्मतुः अपरेण महात्मानौ युधिष्ठिर-धनंजयौ

Analysis

Word Lemma Parse
केशवः केशव pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
रथेन रथ pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
जग्मतुः गम् pos=v,p=3,n=d,l=lit
अपरेण अपर pos=n,g=m,c=3,n=s
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
युधिष्ठिर युधिष्ठिर pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d